Truncation sign : * (asterisk) - e.g. kamm*

Type the letters without dots and accents - e.g. to search 'kalyāṇa' type kalyana. Read more …


āditta

, mfn. [sa. ādīpta and ādīpita, pp. of ā
+ √dīp], set on fire, burning, aflame; Abh 1075;
Kacc-v 582 (ā bhuso dippatī ti ~o); Rūp 253,15;
Sadd 854,29; m. kayo (cakkhusamphasso, mano,
manosamphasso, patto) ~o, Vin I 34,25 foll.; III
107,24-25; S II 260,30; 261,1,23-24; IV 19,28; 20,8; Kv
(I) 209,20; āditt' assu nam' ajja Vediyako pabbato,
D II 264,21; ~o kho ayaṁ loko jarāya vyādhinā
maraṇena, A I 156,13; ~o lokasannivāso, Paṭis I
126,21 (dukkhalakkhaṇavasena pīḷāyogato santā-
panaṭṭhena ādīpito or rāgâdīhi yeva ~o, Paṭis-a
407,6-12) = Ud-a 142,13; yadā mahākaṭṭhapañjo ~o
dhūmam āyati, Cp I 40 (Cp-a 106,29); fern, jivhā
(saṅghāṭī) ~ā, Vin I 34,25; III 107,23,31; S IV 19,34;
sasāgarantā pathavī ~ā viya hoti me, Ap 46,1
(jalitā viya hoti, khāyati, Ap-a 289,14); n. agyāgā-
raṁ ~aṁ viya hoti, Vin I 25,6; cakkhuṁ (cakkhu-
viññāṇaṁ, manoviññāṇaṁ, rūpaṁ, sotaṁ, ghanaṁ,
kāyabandhanaṁ, sabbaṁ) ~aṁ, Vin I 34,16-31 (quoted
Pj II 32,9; 211,23); III 107,24; S II 261,1,24; III 71,5;
IV 19,26—20,13; Kv (I) 209,18-34; udakaṁ maññe
~aṁ, Vin II 79,4; 124,33; yat odakaṁ tad ~aṁ, Ja
III 513,21* (ct. yaṁ udakaṁ tad eva ~aṁ; quoted
Mogg-v IV 110); yathā saraṇaṁ ~aṁ vārinā pari-
nibbaye, Ja IV 127,11* = Sn 591; ayokapālaṁ ~aṁ
santattaṁ jalitaṁ yathā, Nidd I 405,19; ~an ti ca
rāgaggitaṇhānaṁ vijitaṁ sadā (ct. tadā), Bv XXII 2
(= sakalam idaṁ lokattayaṁ sampadittaṁ, Bv-a
249,7); ~aṁ va upaṭṭhāsi mane khalu bhavattayaṁ,
Samantak 77; — acc. sg. ayokūṭaṁ ādāya ~aṁ sam-
pajjalitaṁ sajotibhūtaṁ, D I 95,9 (~an ti aggivaṇ-
ṇaṁ, Sv 264,14) ≠ M I 231,31 (Ps II 278,1 ≠ Sv)
≠ M III 185,16; 186,5,15 (sañjoti°) ≠ A IV 131,26
(quoted Vism 56,11) ≠ Mil 84,20; ayoguḷaṁ ~aṁ +
tulāya toleyya, D II 335,3; ~aṁ tiṇukkaṁ ādāya,
M I 128,7; 365,5; aṅgārapabbataṁ ~aṁ + āropenti,
M III 167,3; 183,13; A I 141,18; Nidd I 404,18; Kv
(II)597,29; puriso ~aṁ tiṇukkaṁ sukkhe tiṇadāye
nikkhipeyya, S II 152,3; 153,8; ~aṁ celaṁ vā sīsaṁ vā
ajjhupekkhitvā, S V 440,11; Spk I 43,19; passatha ...
aggikkhandhaṁ ~aṁ + , A IV 128,9; āliṅgitvā, ib.
128,12,20,27 (quoted Vism 54,26,29; Vism-mhṭ Se I
127,12 = padittaṁ); kaṇṇikamattaṁ mahantaṁ ~aṁ
ayakūṭaṁ gahetvā, Ja III 146,6; ~aṁ vata maṁ
santaṁ ghatasittaṁ va pāvakaṁ (nibbāpaye), Ja III
157,7* = 215,1* = 390,22* = IV 61,27* = 87,3* =
Dhp-a I 30,13* = Vv 940 = Pv 215, 372; (addasāsim)
indīvaraṁ va jalitaṁ ~aṁ va hutāsanaṁ, Ap (I)
20,10 = 135,14 = 267,17 = (II) 413,7 (ābhāyutaṁ
aggikkhandhaṁ iva, Ap-a 225,12) ≠ (I) 142,26; cam-
makhaṇḍaṁ pasāresi ~aṁ taṁ samantato, Mhv I 29;
instr. sg. ayosaṅkunā... ~ena sampajjalitena sañ-
jotibhūtena, M III 186,4,14; ~ena + sotindriyaṁ
+ sampalimaṭṭhaṁ, S IV 168,23—170,24; balavā
puriso tattena ayopaṭṭena ~ena + kāyaṁ sam-
paliveṭheyya, A IV 130,30—131,12 (quoted Vism 55,
32); . . . mukhaṁ vivaritvā, ib. 131,24—132,15 (quoted
Vism 56,1); f. tattāya ayosalākāya ~āya + cak-
khundriyaṁ + sampalimaṭṭhaṁ, S IV 168,14; 170,5
(quoted Vism 36,24; commented Vism-mhṭ Se I 99,9;
cf. Ja III 532,11-12); tiṇhāya sattiyā . . . , ib. 169,19;
170,30; ~āya tiṇukkāya Gaṅgaṁ nadiṁ santāpessāmi
+ , M I 128,8 ≠ 128,13; — abl. sg. ~ā nibhataṁ
bhaṇḍaṁ puna ḍayhitum icchasi, S I 209,15 = Dhp-a
IV 23,13; ~ā 'va gharā mutto, Th 712 c (pajjalitato
gehato nissaṭo, Th-a III 15,23); kāme ~ato disvā,
Th 790 a (vatthukāme kilesakāme ca ekādasahi
aggīhi āditta-bhāvato disvā, Th-a III 41,19); ~ato
'haṁ samathehi yutto, Th 1099 c (Th-a III 152,26
id.); ~ato viya agārato, Cp-a 309,5 ; — loc. sg. tasmiṁ
agāre ~e, M I 353,4; ~e cele vā sīse vā, S V 440,5;
~e loke jarāya + , A I 156,14; ~e vārimajjhaṁ 'va,
Ja VI 250,27*; ~asmim agārasmiṁ yaṁ nīharati
bhājanaṁ, S I 31,23* = A I 156,18* = Ja III 471,20*;
fern, aṅgārakāsuyā ~āya + aṅgajātaṁ pakkhittaṁ,
Vin III 20,32 (padittāya gahitaggivaṇṇāya, Sp 220,21);
tarn enaṁ nirayapālā rathe yojetvā ~āya paṭhaviyā
+ sārenti, M III 166,32 = 183,11 = Nidd i 404,15
= II 169,25 = Kv (II) 597,27; bhūmiyā, A I 141,14;
tattāya lohakumbhiyā pakkhipanti ~āya+,M III
167,8 = 183,17 = A I 141,21 ≠ IV 133,25 ≠ 134,7
(quoted Vism 56,17) = Kv (II) 598,3 = Nidd I 404,21
= II 169,33; ~āya lohapaṭhaviyā uttānakaṁ nip-
pajjāpetvā, Ja I 508,20; — nom. pl. rūpā (saddā +,
dhammā) ~ā, Vin I 34,18 — S IV 19,27; ~ā jātave-
dena uddhaṁ yojanam uggatā, Ja V 269,16*; tayo
bhavā ~ā viya gehā . . . upaṭṭhahiṁsu, Dhp-a III
117,10; aṅgārāni ~āni+, A III 407,12; 408,13; na
tāva kaṭṭhāni ~āni, Cp-a 106,28; acc. pl. ~e (v. l. ~o)
viya tayo bhave passanto, Ja IV 120,16 (cf. I 61,29)
= Cp-a 183,6; instr.pl. ~ehi viya kesehi samannā-
gato, Sp (V) 1028,16 ad Vin I 91,21; gen. pl. ayasūlā-
naṁ ~ānaṁ sampajjalitānaṁ sajotibhūtānam satam
eva gahetvā, Ps II 421,30 (but BeSe °sūlāni ~āni +
sayam eva gahetvā).