kasiṇa-samāpatti
, f, the attainment of the kasina(meditations); bhāgī vā bhagavā ... dasannaṁ ~ī-
naṁ, Nidd I 143,9; 345,26; 509,31; — °-niyama, m. (cf.
kasiṇaniyama, q.v.], restriction as to the attainment of
the kasina (meditations); n' atth' ettha ~o, Vism 398,5
(ref. to Paṭis II 208,35 foll.; - tirokuḍḍapāṭihariyâdī-
su viya imasmiṁ nāma kasiṇe jhānaṁ samāpajjitvā
adhiṭṭhātabban ti na ettha koci niyamo atthī ti,
Vism-mhṭ II 28,17) qu. Paṭis-a 661,12.