kasiṇa-nimitta
, n., kasiṇa sign; tassa ... Jambudī-paṁ gacchato antarā mahāsamuddaṁ olokayato
tappaṭibhāgaṁ ~aṁ udapādi, Vism 170,16; yo a-
vaḍḍhitaṁ ~aṁ "attā" ti gaṇhāti so rūpiṁ parittaṁ
paññāpeti, Sv 504,19 foll. (ad D II 64,4; Sv-pṭ II 141,1);
nimittakusalatā nāma ~assa uggahaṇakusalatā,
794,30 = Ps I 298,14 = Spk III 163,10 = Mp II 67,32 =
Vibh-a 283,33; ekarukkhamūlapamāṇaṭṭhānaṁ ~e-
na ottharitvā tasmiṁ ~e mahaggatajjhānaṁ phari-
tvā, Ps IV 200,15; pādakajjhānassa ... ārammaṇa-
bhūtaṁ ~aṁ "ettakaṁ ṭhānaṁ pharatū" ti manasi-
katvā, Vism-mhṭ II 39,29 foll. (ad Vism 408,28); ekac-
cassa ... appamāṇaṁ ativitthāritaṁ ~aṁ olokentas-
sa bhayaṁ uppajjeyya, Sv-pṭ II 209,1; na ... nimittû-
paṭṭhānâkāramattaṁ khaṇamattaṭṭhāyinaṁ ~esu
viya ugghāṭanaṁ kātuṁ sakkoti, Spk-pṭ II 518,23;
— ifc. uppādita-° (Paṭis-a 450,19).