kamma-sambhāra
, m., (karmadh.) a kamma ele-ment; — in exeg. of paṭiccasamuppāda: purimabhava-
smiṁ pañca ~ā, etarahi paṅca vipākadhammā; eta-
rahi pañca ~ā, anāgate pañca vipākadhammā ti
dasa dhamma kammaṁ, Vibh-a 193,22,23 (kammān'
eva vipākaṁ sambharanti vaḍḍhentī ti ~ā, kam-
maṁ vā saṅkhārabhavo, Vibh-mṭ 127,25 foll.); — °-u-
pâdāna-paccayā, 2ind., because of the kamma element
"grasping;" upâdānapaccayā ti ~, Pj II 507,4; — °-taṇ-
hā-paccayā, 2ind., because of the kamma element "crav-
ing;" taṇhāpaccayā ti ~, Pj II 506,31; — °(')-iñjita-
ppaccayā, 2ind., because of the kamma element "per-
turbations;" iñjitapaccayā ti taṇhāmānadiṭṭhikam-
makilesa-iñjitesu yato kutoci ~, Pj II 508,2.