kaṭṭh'-antara
, n. [2kaṭṭha + antara], a hole in alog; ayaṁ hi ahi nāma ... ~aṁ vā rukkhantaraṁ vā
nissāya ... sayam eva kañcukaṁ jahati, Sv 222,18 = Ps
III 263,18; yathā urago attano jiṇṇaṁ tacaṁ ... ruk-
khantare vā ~e vā ... kañcukaṁ omuñcanto viya
sarīrato omuñcitvā pahāya chaḍḍetvā yathākāmaṁ
gacchati, Pv-a 63,5.