eka-saṅgah[ī/i]ta
, mfn., "included as one" (Ñm); ime-hi catūhi + ākārehi cattāri saccāni -~ani, Paṭis II
105,14,22 (~ānī [Ee -ī-] ti tatthaṭṭhâdinā ekeken' eva
atthena saṅgahītāni, Paṭis-a 594,32) = 107,11,19,31 qu.
Vism 691,19 (mhṭ Se III 618,3: eken' eva saṅgahitāni);
yaṁ ~taṁ, taṁ ekattaṁ Paṭis II 105,14,22,31 (yasmā
ekena saṁgahītaṁ tasmā ekattaṁ, Paṭis-a 594,34) =
107,11,20,31 qu. Vism 691,20; imañ ñeva kāyaṁ nissāya
sabbe te ~ā (Ee -ī-), Miln 40,19 ("held together as a
unity" [IBH]). eka-saṅgahīta