eka-bhūmika
, mfn., having a single storey (cf.prec.); āyasena pākārena parikkhittaṁ nagaraṁ; na
pana anto āyasehi °âdi-pāsādehi ākiṇṇan ti daṭṭhabbaṁ,
Spk II 158,8 (ad S II 186,16 "āyasaṁ nagaraṁ"); mañ-
ca-pīṭhâdi-seyyaṁ °âdi-āvasathaṁ vaṭṭi-telâdi-padīpūpa-
karaṇañ ca detī ti attho, Spk II 349,17 (ad S III 245,10-11);
°-dvibhūmikâdi-bhede gehe sajjetvā, Ja II 18,8.