upa-parikkhati
, pr. 3 sg. [sa. upaparîkṣate],to examine, investigate; — pp. ~ita q. v.; — Sadd
7.1.1.2; 7.1.3.1; — assa ~ato etad ahosi, Vin III
314,19; dhammānam paññāya atthaṁ na ~anti, M I
133,27; 114,13; Spk I 348,17; ñatvā ti . . . paññāya
~itvā, Pv-a 60,21; 140,12; āyasmanto imassa bhi-
kkhuno tathā tathā ~atha, yathā 'ss' idaṁ adhika-
raṇaṁ . . . vūpasammeyya, M I 443,2; mā te saṅgho
uttari ~i, S II 216,13; taṁ enaṁ cakkhunā puriso
passeyya nijjhāyeyya yoniso ~eyya, III 140,27;
Nidd I 45,30; atthaṁ co~ati, Th 1028 (=manasā
anupekkhati, Th-a); Mil 91,17; paññā-cakkhunā
~amānānaṁ, Abhidh-av 79,20; Sadd 104,27; atthaṁ
~itvā, Abhidh-av 42,4*; ubhinnaṁ suttānaṁ attho
~itabbo, 80,10; Spk III 95,15; bhikkhunā tesaṁ
vitakkānaṁ ādīnavo ~itabbo, M I 119,30; S III 42,
12; IV 174,34; tathā tathā bhikkhu ~eyya, yathā
yathā ~ato bahiddhā c' assa viññāṇaṁ avikkhittaṁ
hoti, It 93,19 (= vīmaṁseyya parituleyya sammas-
eyya, It-a); paricchinditabbā ti vuttaṁ tassa ~itabbā,
Sp 942,24; an~itvā, Ja V 235,22; andho . . . pada-
viññāsa-saddaṁ sutvā lakkhaṇânusārena ~itvā . . .
ti vyākāsi, Att III 2; Sp 44,15; 305,10; 406,21; Spk
II 76,23; III 305,3; Ja I 489,26; II 400,11; puggalaṁ
oloketuṁ ~ituṁ asakkontaṁ, V 78,16; ~itu-kāma-
tāya, Dāṭh V 27.