Truncation sign : * (asterisk) - e.g. kamm*

Type the letters without dots and accents - e.g. to search 'kalyāṇa' type kalyana. Read more …


āraññaka

(very often spelt ăr°), mfn. [sa. āra-
ṇyaka], 1. belonging or attached to a forest (sīla);
situated in a forest (vihāra, senāsana); born or li-
ving in a forest, wild
(nāga, miga); dwelling in a fo-
rest, leading a forest life, living as a hermit in solitude,
seclusion or a peaceful place
(isi, tapassin, bhikkhu,
thera); 2. m., an inhabitant of a forest; a hermit
taking the
āraññakaṅga-rules upon himself (see Geiger,
Culture § 196; Walpola Rahula, History, p. 196
and 197 n. 1); Mogg IV 26; Sadd 447,26; nom. sg.
m.
yo icchati ~o hotu, Vin II 197,22 = III 171,35
(Sp 603,11) = Dhp-a I 141,17; ~o hotipiṇḍapātiko paṁ-
sukūliko sapadānacāriko, Vin III 15,3 (Ee āraññiko;
Sp 206,30 āraññiko hotī ti gāmantasenāsanaṁ paṭik-
khipitvā āraññakadhutaṅgavasena araññavāsiko hoti)
≠ 230,32 foll. ≠ MH 102,12 (Ps III 336,7; Be Se
~iko) ≠ S II 281,15, 22 (Ee the first time ăr°; Spk II
239,25) ≠ Ud 42,31 (Ee ăr°; Ud-a 252,19-21) ≠ Mil
361,1-2; mandattā momuhattā ~o hoti +, Vin V
131,9-14 = A III 219,5 foll. (Mp III 306,17—307,2);
kincâpi so hoti ~o pantasenāsano piṇḍapātiko sapa-
dānacārī paṁsukūliko lūkhacīvaradharo, M I 30,19
(Ps I 149,10) ≠ A III 121,15; IV 291,20 (Ee ăr°;
vv. ll. ăraññiko and āraññiko); V 10,14—12,15 (the
Mss. vary between
ăr° and ār°); seyyathā pi ~o migo
manusse disvā vanena vanaṁ + thalaṁ papatati,
M I 79,6 (Ee ăr°; Ps II 46,28 ~o ti araññe jātavad-
dho); seyyathā pi ~o mago baddho pāsarāsiṁ adhi-
sayeyya, M I 173,30; 174,3; id. araññe pavane cara-
māno vissattho gacchati +, ib. 174,9 (āraññaka-migo
viya hi samaṇabrāhmaṇā, Ps II 193,21), quoted Ap-a
166,2; bhikkhu attanā ca ~o hoti āraññakattassa ca
vannavādī, M I 214,2 (= samādinna-āraññakadhu-
taṅgo, Ps II 254,35) = 217,22 ≠ 218,3 ≠ S II 202,16
203,16; 209,3,16 (cliche, see below); bhikkhu ~o pa-
darasamācāro saṅghamajjhe osaṭo hoti kenacid eva
karaṇīyena, M I 469,4; ~o bhikkhu saṅghagato saṅ-
ghe viharanto sabrahmacārisu agāravo hoti, ib. 469,10
foll.; asappuriso ~o hoti so iti paṭisañcikkhati: ahaṁ
kho 'mhi ~o, M III 40,23-24 (= samādinna-āraññi-
kadhutaṅgo, Ps IV 99,13) ≠ A III 101,4; ~o nāgo ab-
bhokāsaṁ gato hoti etc., M III 132,10,13, 31; 133,4; ~o
ce pi bhikkhu hoti uddhato +, evaṁ so ten' aṅgena
gārayho, A III 391,17 and vice versa (v. l. ăr°); ~o
nāgo aṭṭīyati harāyati jigucchati, A IV 435,5 foll.;
bhagavā dīgharattaṁ ~o araññavanapatthāni pan-
tāni senāsanāni paṭisevati, A V 66,21, 23 (v. l. ăr°;
Mp V 30,17 expl. jāyamāno pi araññe jāto, abhisam-
bujjhamāno pi araññe, abhisambuddho devavimāna-
kappāya gandhakuṭiyā vasanto pi araññe yeva);
yathā ~o migo araññe pavane caramāno nirālayo
aniketo yathicchakaṁ sayati, Mil 212,11; atīte Kas-
sapa-dasabalassa sāsane aññataro bhikkhu ~o araññe
piṭṭhipāsāṇe kata-paṇṇakuṭiyaṁ viharati, Ud-a
179,16; sace pi ~o hoti, appaṭigahetuṁ na labhati,
Kkh 12,12; ~o viya hutvā viharati, Ps II 382,11; ~o
seyyathā pi thero Revato, Ps I 260,16 = Spk III
189,25 ≠ Vibh-a 354,20 (v. l. ăr°); ~o . . . dīpi-
vyaggha-sīhâdīnaṁ sadde suṇāti, Spk II 171,10; ~o
hi bhikkhu . . . pāpakaṁ nāma na karoti, Mp II
40,3; gāmantasenāsanaṁ pahāya ~o ahosi, Ja IV
8,10; imaṁ gāmaṁ nissăya koci ~o vihāro atthi,
Dhp-a I 14,25; imasmiṁ padese vasantānaṁ ~o
vihāro atthi, ib. II 91,15 (Ee ăr°); n. ~aṁ nāma
senāsanaṁ pañcadhanusatikaṁ pacchimaṁ, Vin III
263,30 = IV 183,6, quoted Vism 72,15 (Ee ăr°; cf.Vism-
mhṭ Se I 144,1 foll.) = 270,22 = Sp 301,13; 407,12 (Ee
here ăr°) = Sv 209,17 = Mp III 200,21 = Paṭis-a 507,9
(Ee ăr°) = Vibh-a 366,26; — acc. sg. m. ~aṁ nāgaṁ
atipassitvā (damayāhi), M III 132,3, 7, 15; bhikkhuṁ
passāmi ~aṁ araññe pacalāyamānaṁ nisinnaṁ, A III
343,6 foll. = IV 344,3 foll. (v. l. ăr°); vandāmi . . .
~aṁ yūthapatiṁ yasassiṁ, Ja III 174,25* ≠ 175,13*
(both times v. l. ăr°); yathā ~aṁ nāgaṁ poto anveti
pacchato, Ja V 259,21* ≠ VI 496,1*; satthā ekaṁ
~aṁ bhikkhuṁ etadagge ṭhapesi, Mp I 224,16 (Ee
ăr°); Suttantapariyāyena ~aṁ bhikkhuṁ sandhāya,
Vibh-a 366,26; Paṭis-a 507,9; n. ~aṁ senāsanaṁ
agamaṁsu, Vin IV 182,1, 24; — instr, sg. anujānāmi
~ena bhikkhunā . . . anissitena vatthuṁ, Vin I 92,29;
id. ovādaṁ gahetuṁ, Vin II 265,27; ~ena bhik-
khunā pāniyaṁ upaṭṭhāpetabbaṁ, ib. 217,29; ~en'
āvuso bhikkhunā saṅghagatena saṅghe viharantena
nâtikālena gāmo pavisitabbo + , M I 469,27 foll.;
~enâpi bhikkhunā ime dhammā samādāya vattitabbā,
ib. 473,1; alam eva ~ena bhikkhunā + viharituṁ,
A III 100,31 (= araññavāsinā, Mp III 270,20); na
sakkā ~ena lābhaṁ na labhituṁ, Mp II 40,2; ~ena
pariharaṇaṁ ñātabbaṁ, Pj I 235,13; ~ena dve ekato
dhovitvā rajituṁ vaṭṭati, Vism 65,11 (v. l. ~e); —
gen. dat. sg. ~assa ekassâraññe serivihārena, M I
469,12—472,29; ~assa nāgassa gīvāya upaniban-
dhati, M III 132,23; 136,9; ~assa nāgassa goeara-
pasutassa hatthī +, A IV 435,2 foll. (= araññavā-
sino, Mp IV 203,3); ~assa isino cirarattatapassino
kicchā katarṅ udapānaṁ, Ja II 354,24* (v. l. ăr°) ≠
IV 371,17* (v. l. ăraññikassa) ≠ VI 181,23* (Ee ăr°)
= Ap 208,19; ~assa bhikkhuno upajjhāyo vā
ācariyo vā, Vism 72,33 (Ee ăraññikassa); yathā
~assa, evaṁ kantāraṁ paṭipannassâpi araṇisahitaṁ
icchitabbaṁ, Sp 1285,19; okacārikā ~assa migassa
accāsannabhāvaṁ adatvā, Ps II 86,13; diṭṭhadham-
masukhavihāro nāma ~ass' eva labbhati no gāmanta-
vāsino, Spk II 171,7; aññatarassa ~assa therassa
santike dhammaṁ sutvā, Th-a II 94,12; — nom.pl.
m.
tiṁsamattā Pāṭheyyakā bhikkhu sabbe ~ā +,
Vin I 253,5 (dhutaṅgasamādānavasena ~ā, na arañ-
ñavāsamattena, Sp 1106,4-5) ≠ II 299,5 = S II 187,8
(Spk II 159,13 ≠ Sp); bhikkhu yāvajīvaṁ ~ā assu,
Vin II 197,5 = III 171,18 (Sp 602,31-33); ye te bhikkhu
~ā piṇḍapātikā paṁsukūlikā yathāsukhaṁ maṁ das-
sanāya upasaṁkamantu, Vin III 231,20, 30; pañca
~ā, Vin V 131,9; 193,1-7 = A III 219,4; ~ā panta-
senāsanā, D II 284,11 ≠ MH 8,28; 9,3 (gāmantase-
nāsanaṁ paṭikkhipitvā samādinna-āraññakaṅgā, Ps
III 241,6-7); aññe bhikkhu na ~ā, M III 40,25;
dīgharattaṁ ~ā c' eva ahesuṁ āraññakattassa ca
vaṇṇavādino, S II 203,7 ≠ 208,24 (Ee ăr°), and vice
versa
, 209,25; tumhe ~ā hotha, A III 138,28; ye te
bhikkhu ~ā + arahanto vā arahattamaggaṁ vā
samāpannā, ib. 391,9; ~ā piṇḍapātikā uñchāpat-
tāgate rata, Th 1146, 1147 (Th-a ill 166,35); ~ā dhu-
taratā jhāyino lūkhacīvarā, Ap 26,17 ≠ Mil 342,15*;
santi ~ā nāgā kuñjarā saṭṭhihāyanā, Ap 53,19 (Ap-a
311,8); imasmiṁ temāsabbhantare sabbe va ~ā hontu
piṇḍapātiyaṅgā avasesadhutaṅgadharā vā, Sp 506,2
(v. l. ~ikā); pubbe ~ā bhikkhu . . . ticīvaraṁ . . .
paribhuñjiṁsu, ib. 644,18; tumhe pi ~ā bhavituṁ
sakkontā pabbajatha, Mp I 271,24 (Ee ăr°); ~ā tiṁ-
samattā bhikkhū saha paṭisambhidāhi arahattaṁ
pāpuṇimsu, Dhp-a II 188,8; tiṁsa ~ā bhikkhū
satthāram vanditvā nisīdiṁsu, Dhp-a III 387,6; vipas-
sakâsiyuṁ eke tathā ~âsiyuṁ, Mhv IC 170; n. yāni
tāni ~āni senāsanāni sāsaṅkasammatāni sappaṭi-
bhayāni, Vin III 263,20, 30 ≠ IV 182,13, 36; 183,6
(expl. sabbapacchimāni āropitena ajiyadhanunā gā-
massa indakhīlato paṭṭhāya pañcadhanusatappa-
māṇe padese katasenāsanāni, Kkh 81,8), quoted Sp
730,19; ~āni senāsanāni pantāni appasaddāni bhaji-
tabbāni muninā, Th 592 (= arañña-pariyāpannāni,
Th-a II 252,38); — acc. pl. passat' ~e bhikkhā ajjho-
gāḷhe dhute guṇe, Mil 348,1*; araññavāsañ c' eva ~e
ca dūseti, Vibh-a 365,8 (v. l. ăr°); id.\ upasobheti,
Moh 170,10; — instr, pl. yathā ~ehi bhikkhūhi vatti-
tabbaṁ, Vin II 217,17, 35; — gen. dat. pl. m. ~ānaṁ
bhikkhūnaṁ vattaṁ paññāpessāmi, ib. 217,16; pañ-
cannaṁ ~ānaṁ aggo + , A III 219,12 foll.; theraṁ
~ānaṁ bhikkhūnaṁ aggaṭṭhāne ṭhapesi, Mp I 230,12;
cf. Th-a I 117,2; Ap-a 303,1-2; ~ānaṁ sīsaṁ dho-
vati, Vibh-a 365,12 (v. l. ăr°); rājâ~ānaṁ tapassinaṁ
pesesi bhojanaṁ, Mhv LIV 20; n. ~ānañ c'eva sīlānaṁ
abhinimmadanāya etc., M III 132,17; 136,10 foll.; —
loc. pl. bhikkhū vutthavassā ~esu senāsanesu viha-
ranti, Vin III 262,28 foll. (Sp 730,1-5); Sākiyāniyo
icchanti ~esu senāsanesu bhattaṁ kātuṁ (kattu-
kāmā), Vin IV 181,32-33; bhikkhu ~esu senāsanesu
gilāno hoti, ib. 182,22; ~esu senāsanesu khādaniyaṁ
vā bhojaniyaṁ vā, ib. 182,26,33 ≠ V 28,16 = 43,35
foll.; bhikkhu ~esu senāsanesu sāpekhā bhavissanti,
D II 77,15 (~esū ti pañcadhanusatikapacchimesu, Sv
527,2) = A IV 21,31 (Ee ăr°; Mp IV 20,4 = Sv, v. l.
ăr°); tathārūpesu ~esu senāsanesu pubbe appaṭi-
saṁviditaṁ, Sp 1311,17; ~esu senāsanesu kenaci
arakkhiyamāne, Ps I 111,34; — ifc. ukkaṭṭhâ° (Ps
IV 196,11), jāti-° (Spk II 200,3), vosāsâ'°' (Vin V
88,17; Sp 1311,16; Utt-vn 387), sekha-° (Vin V 28,24);
cf. āraññika. āraññaka