kamma-pilotik[ā/a]
, f. and n. [cf. BHSD s.v. pilotika],= prec.; — exeg.: Ciñcamāṇavikâdīnaṁ vikārakitthī-
naṁ Bhagavato abbhakkhānâdīni dukkhāni nip-
phannāni sabbāni pubbekatassa kammassa vipākâ-
vasesāni yāni ~ānī (so read with Be) ti vuccanti, Ud-a
263,26 qu. Mp-ṭ III 335,19; — yena pubbe ... katena
pāpakammena bahūni vassasatasahassāni niraye
pacci, tāya eva ~āya codiyamānā mettiyabhumma-
jakā bhikkhū, Th-a I 45,3; antarā katassa pāpakam-
massa vasena uṭṭhitāya ~āya titthiyehi uyyojitehi
corehi bādhito, Th-a III 180,12; ~aṁ nāma buddham
pi na muñcati, Ap-a 1126,29; — ifc. pubba-° (reading
of Be for °piloti at Ap 301,18); — °-vasa, m.; ~ena,
Ap-a 1122,34. kamma-pilotikā