kamma-ṭṭhāna-bhūta
, mfn., being the meditationsubject; ~o kesâdiko, Ud-a 189,30 (ad Ud 28,3); ~aṁ
ārammaṇaṁ uttaruttarayogakammassa padaṭṭhā-
natāya ~aṁ bhāvanāvīthiṁ (so read with Be; EeCe
°vidhiṁ) ca yathākkamaṁ samathavipassanânuk-
kamena pavakkhāmī ti, Abhidh-s-mhṭ 196,4,6 (ad
Abhidh-s 45,2); Maṇis II 497,24.