Kappāsika-vanasaṇḍa
, m.; Npr.; the Kappāsikagrove; situated near Uruvelā; cf. PNN s.v.; tato ~e tiṁ-
sa bhaddavaggiye tayo magge ca tīṇi phalāni ca
sampāpesi, Mp I 100,16 (ad A I 22,2); tato paṭṭhāya
satthā Yasadārakapamukhe pañcapaṇṇāsa purise
~e tiṁsamatte bhaddavaggiye ... otāretvā, Mp I
147,30 (ad A I 23,16); sayaṁ Uruvelaṁ gacchanto an-
tarāmagge ~e tiṁsa jane bhaddavaggiyakumāre vi-
nesi, Ja I 82,27 = Dhp-a I 87,17 = Thī-a 3,15 =Bv-a 19,29
≠ Cp-a 3,34 = Jinak 30,15; bhagavā ... ~e paṭhamaṁ
dhammaṁ desesi, Dhp-a II 32,11.