kaṅkhā-vitaraṇa-visuddhi
, m., the purity ofgetting free from doubt; — exeg.: tīsu addhāsu
kaṅkhaṁ vitaritvā ṭhitaṁ ṅānaṁ ~i nāma, Vism
598,6; — ~i pārisuddhipadhāniyaṅgaṁ, D III 288,19;
~iṅ ce āvuso..., M I 148,28; Ud 60,5,8 (Ud-a 315,10);
diṭṭhivisuddhi ~i +, Ps II 158,11; Cp-a 317,12; —
°-(ddh')-atthaṁ, 2ind. [visuddhi + atthaṁ], for
the sake of the purity of getting free from doubt
(adv. acc); kim pan' āvuso ~aṁ Bhagavati brahma-
cariyaṁ vussatī ti, M I 147,23.