o-bhuñjati
), pr. 3 sg. [sa. ava + √bhuj; = obhañjati,q. v.; cf. obhujati], to bend, to fold; satavalikaṁ nāma
dīghasāṭakaṁ anekakkhattuṁ ~itvā ovaṭṭikaṁ karontena
nivatthaṁ; vāmadakkhiṇapassesu vā nirantaraṁ valiyo
dassetvā nivaṭṭhaṁ, Vin-vn-ṭ Be 1962 II 289,13.