ubhay'-aṁsa
, mfn., two-sided; (acc. adv. ~aṁ)two-sidedly; dhammo . . . ~aṁ pharitvā tiṭṭhati, M
I 404,19 (ubhayantaṁ ubhayakoṭṭhāsaṁ saka-vādaṁ
para-vādañ ca pharitvā adhimuccitvā tiṭṭhati, Ps
III 118,1); = 410,5; — °-bhāvita, mfn., practised
with a double object; ~o samādhi hoti: dibbānañ ca
rūpānaṁ dassanāya . . . dibbānaṁ saddānaṁ sava-
nāya, D I 154,36 (ubhayaṁsāya ubhaya-koṭṭhāsa-
tthāya bhāvito ti attho, Sv 312,13).