iriyāpatha-cariyā
, f., conduct, life, consisting inthe four postures; aṭṭha cariyāyo: ~ā, āyatana-cariyā,
sati-cariyā . . .; ~ā ti catūsu iriyāpathesu . . . , ~ā ca
paṇidhi-sampannānaṁ, Paṭis II 19,8-21 = Nidd II
141,6-16 = Ap-a 133,6-14 ≠ Cp-a 17,16,28 = Ap-a
152,22-31; ~ā ti iriyāpathānaṁ cariyā, pavattan ti
attho, Paṭis-a 542,28.