āyācanā
, f. (cf. āyācana), prayer, supplication,invocation; vow, promise; request, entreaty; instr, sg.
tattha ekacce 'balikammena ~āya maṅgalakiri-
yāyā' ti vutte sabbam pi taṁ vidhiṁ katvā paṭibā-
hituṁ nâsakkhiṁsu, Dhp-a III 437,13; Satthu ~āya,
Th-a II 200,10; acc.pl. thero uṭṭhahitvā cattāro
paṭikkhepe catasso ~ā (v. l. ~āyā) ti aṭṭha vare
yāci, Mp I 294,20 ≠ Ja IV 96,4; instr, pl. ekaputto
ahaṁ laddho ~āhi, Th 473; — ifc. v. devatâ°
(Th-a II 200,10).